सुबन्तावली ?गव्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागव्यिष्यमाणः गव्यिष्यमाणौ गव्यिष्यमाणाः
सम्बोधनम्गव्यिष्यमाण गव्यिष्यमाणौ गव्यिष्यमाणाः
द्वितीयागव्यिष्यमाणम् गव्यिष्यमाणौ गव्यिष्यमाणान्
तृतीयागव्यिष्यमाणेन गव्यिष्यमाणाभ्याम् गव्यिष्यमाणैः गव्यिष्यमाणेभिः
चतुर्थीगव्यिष्यमाणाय गव्यिष्यमाणाभ्याम् गव्यिष्यमाणेभ्यः
पञ्चमीगव्यिष्यमाणात् गव्यिष्यमाणाभ्याम् गव्यिष्यमाणेभ्यः
षष्ठीगव्यिष्यमाणस्य गव्यिष्यमाणयोः गव्यिष्यमाणानाम्
सप्तमीगव्यिष्यमाणे गव्यिष्यमाणयोः गव्यिष्यमाणेषु

समास गव्यिष्यमाण

अव्यय ॰गव्यिष्यमाणम् ॰गव्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria