सुबन्तावली ?गवेषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागवेषिष्यन्ती गवेषिष्यन्त्यौ गवेषिष्यन्त्यः
सम्बोधनम्गवेषिष्यन्ति गवेषिष्यन्त्यौ गवेषिष्यन्त्यः
द्वितीयागवेषिष्यन्तीम् गवेषिष्यन्त्यौ गवेषिष्यन्तीः
तृतीयागवेषिष्यन्त्या गवेषिष्यन्तीभ्याम् गवेषिष्यन्तीभिः
चतुर्थीगवेषिष्यन्त्यै गवेषिष्यन्तीभ्याम् गवेषिष्यन्तीभ्यः
पञ्चमीगवेषिष्यन्त्याः गवेषिष्यन्तीभ्याम् गवेषिष्यन्तीभ्यः
षष्ठीगवेषिष्यन्त्याः गवेषिष्यन्त्योः गवेषिष्यन्तीनाम्
सप्तमीगवेषिष्यन्त्याम् गवेषिष्यन्त्योः गवेषिष्यन्तीषु

समास गवेषिष्यन्ति गवेषिष्यन्ती

अव्यय ॰गवेषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria