Declension table of ?gaveṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegaveṣayiṣyamāṇaḥ gaveṣayiṣyamāṇau gaveṣayiṣyamāṇāḥ
Vocativegaveṣayiṣyamāṇa gaveṣayiṣyamāṇau gaveṣayiṣyamāṇāḥ
Accusativegaveṣayiṣyamāṇam gaveṣayiṣyamāṇau gaveṣayiṣyamāṇān
Instrumentalgaveṣayiṣyamāṇena gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇaiḥ gaveṣayiṣyamāṇebhiḥ
Dativegaveṣayiṣyamāṇāya gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇebhyaḥ
Ablativegaveṣayiṣyamāṇāt gaveṣayiṣyamāṇābhyām gaveṣayiṣyamāṇebhyaḥ
Genitivegaveṣayiṣyamāṇasya gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇānām
Locativegaveṣayiṣyamāṇe gaveṣayiṣyamāṇayoḥ gaveṣayiṣyamāṇeṣu

Compound gaveṣayiṣyamāṇa -

Adverb -gaveṣayiṣyamāṇam -gaveṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria