सुबन्तावली ?गवेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागवेषयिष्यमाणः गवेषयिष्यमाणौ गवेषयिष्यमाणाः
सम्बोधनम्गवेषयिष्यमाण गवेषयिष्यमाणौ गवेषयिष्यमाणाः
द्वितीयागवेषयिष्यमाणम् गवेषयिष्यमाणौ गवेषयिष्यमाणान्
तृतीयागवेषयिष्यमाणेन गवेषयिष्यमाणाभ्याम् गवेषयिष्यमाणैः गवेषयिष्यमाणेभिः
चतुर्थीगवेषयिष्यमाणाय गवेषयिष्यमाणाभ्याम् गवेषयिष्यमाणेभ्यः
पञ्चमीगवेषयिष्यमाणात् गवेषयिष्यमाणाभ्याम् गवेषयिष्यमाणेभ्यः
षष्ठीगवेषयिष्यमाणस्य गवेषयिष्यमाणयोः गवेषयिष्यमाणानाम्
सप्तमीगवेषयिष्यमाणे गवेषयिष्यमाणयोः गवेषयिष्यमाणेषु

समास गवेषयिष्यमाण

अव्यय ॰गवेषयिष्यमाणम् ॰गवेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria