सुबन्तावली ?गर्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्वयिष्यन्ती गर्वयिष्यन्त्यौ गर्वयिष्यन्त्यः
सम्बोधनम्गर्वयिष्यन्ति गर्वयिष्यन्त्यौ गर्वयिष्यन्त्यः
द्वितीयागर्वयिष्यन्तीम् गर्वयिष्यन्त्यौ गर्वयिष्यन्तीः
तृतीयागर्वयिष्यन्त्या गर्वयिष्यन्तीभ्याम् गर्वयिष्यन्तीभिः
चतुर्थीगर्वयिष्यन्त्यै गर्वयिष्यन्तीभ्याम् गर्वयिष्यन्तीभ्यः
पञ्चमीगर्वयिष्यन्त्याः गर्वयिष्यन्तीभ्याम् गर्वयिष्यन्तीभ्यः
षष्ठीगर्वयिष्यन्त्याः गर्वयिष्यन्त्योः गर्वयिष्यन्तीनाम्
सप्तमीगर्वयिष्यन्त्याम् गर्वयिष्यन्त्योः गर्वयिष्यन्तीषु

समास गर्वयिष्यन्ति गर्वयिष्यन्ती

अव्यय ॰गर्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria