सुबन्तावली ?गर्वायितव्य

Roma

पुमान्एकद्विबहु
प्रथमागर्वायितव्यः गर्वायितव्यौ गर्वायितव्याः
सम्बोधनम्गर्वायितव्य गर्वायितव्यौ गर्वायितव्याः
द्वितीयागर्वायितव्यम् गर्वायितव्यौ गर्वायितव्यान्
तृतीयागर्वायितव्येन गर्वायितव्याभ्याम् गर्वायितव्यैः गर्वायितव्येभिः
चतुर्थीगर्वायितव्याय गर्वायितव्याभ्याम् गर्वायितव्येभ्यः
पञ्चमीगर्वायितव्यात् गर्वायितव्याभ्याम् गर्वायितव्येभ्यः
षष्ठीगर्वायितव्यस्य गर्वायितव्ययोः गर्वायितव्यानाम्
सप्तमीगर्वायितव्ये गर्वायितव्ययोः गर्वायितव्येषु

समास गर्वायितव्य

अव्यय ॰गर्वायितव्यम् ॰गर्वायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria