सुबन्तावली ?गर्वायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमागर्वायिष्यमाणा गर्वायिष्यमाणे गर्वायिष्यमाणाः
सम्बोधनम्गर्वायिष्यमाणे गर्वायिष्यमाणे गर्वायिष्यमाणाः
द्वितीयागर्वायिष्यमाणाम् गर्वायिष्यमाणे गर्वायिष्यमाणाः
तृतीयागर्वायिष्यमाणया गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणाभिः
चतुर्थीगर्वायिष्यमाणायै गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणाभ्यः
पञ्चमीगर्वायिष्यमाणायाः गर्वायिष्यमाणाभ्याम् गर्वायिष्यमाणाभ्यः
षष्ठीगर्वायिष्यमाणायाः गर्वायिष्यमाणयोः गर्वायिष्यमाणानाम्
सप्तमीगर्वायिष्यमाणायाम् गर्वायिष्यमाणयोः गर्वायिष्यमाणासु

अव्यय ॰गर्वायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria