Declension table of ?gardhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegardhayiṣyantī gardhayiṣyantyau gardhayiṣyantyaḥ
Vocativegardhayiṣyanti gardhayiṣyantyau gardhayiṣyantyaḥ
Accusativegardhayiṣyantīm gardhayiṣyantyau gardhayiṣyantīḥ
Instrumentalgardhayiṣyantyā gardhayiṣyantībhyām gardhayiṣyantībhiḥ
Dativegardhayiṣyantyai gardhayiṣyantībhyām gardhayiṣyantībhyaḥ
Ablativegardhayiṣyantyāḥ gardhayiṣyantībhyām gardhayiṣyantībhyaḥ
Genitivegardhayiṣyantyāḥ gardhayiṣyantyoḥ gardhayiṣyantīnām
Locativegardhayiṣyantyām gardhayiṣyantyoḥ gardhayiṣyantīṣu

Compound gardhayiṣyanti - gardhayiṣyantī -

Adverb -gardhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria