सुबन्तावली ?गर्धयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागर्धयिष्यन्ती गर्धयिष्यन्त्यौ गर्धयिष्यन्त्यः
सम्बोधनम्गर्धयिष्यन्ति गर्धयिष्यन्त्यौ गर्धयिष्यन्त्यः
द्वितीयागर्धयिष्यन्तीम् गर्धयिष्यन्त्यौ गर्धयिष्यन्तीः
तृतीयागर्धयिष्यन्त्या गर्धयिष्यन्तीभ्याम् गर्धयिष्यन्तीभिः
चतुर्थीगर्धयिष्यन्त्यै गर्धयिष्यन्तीभ्याम् गर्धयिष्यन्तीभ्यः
पञ्चमीगर्धयिष्यन्त्याः गर्धयिष्यन्तीभ्याम् गर्धयिष्यन्तीभ्यः
षष्ठीगर्धयिष्यन्त्याः गर्धयिष्यन्त्योः गर्धयिष्यन्तीनाम्
सप्तमीगर्धयिष्यन्त्याम् गर्धयिष्यन्त्योः गर्धयिष्यन्तीषु

समास गर्धयिष्यन्ति गर्धयिष्यन्ती

अव्यय ॰गर्धयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria