Declension table of ?gandhayitavyā

Deva

FeminineSingularDualPlural
Nominativegandhayitavyā gandhayitavye gandhayitavyāḥ
Vocativegandhayitavye gandhayitavye gandhayitavyāḥ
Accusativegandhayitavyām gandhayitavye gandhayitavyāḥ
Instrumentalgandhayitavyayā gandhayitavyābhyām gandhayitavyābhiḥ
Dativegandhayitavyāyai gandhayitavyābhyām gandhayitavyābhyaḥ
Ablativegandhayitavyāyāḥ gandhayitavyābhyām gandhayitavyābhyaḥ
Genitivegandhayitavyāyāḥ gandhayitavyayoḥ gandhayitavyānām
Locativegandhayitavyāyām gandhayitavyayoḥ gandhayitavyāsu

Adverb -gandhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria