सुबन्तावली ?गन्धयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | गन्धयितव्या | गन्धयितव्ये | गन्धयितव्याः |
सम्बोधनम् | गन्धयितव्ये | गन्धयितव्ये | गन्धयितव्याः |
द्वितीया | गन्धयितव्याम् | गन्धयितव्ये | गन्धयितव्याः |
तृतीया | गन्धयितव्यया | गन्धयितव्याभ्याम् | गन्धयितव्याभिः |
चतुर्थी | गन्धयितव्यायै | गन्धयितव्याभ्याम् | गन्धयितव्याभ्यः |
पञ्चमी | गन्धयितव्यायाः | गन्धयितव्याभ्याम् | गन्धयितव्याभ्यः |
षष्ठी | गन्धयितव्यायाः | गन्धयितव्ययोः | गन्धयितव्यानाम् |
सप्तमी | गन्धयितव्यायाम् | गन्धयितव्ययोः | गन्धयितव्यासु |