Declension table of ?gandhayitavya

Deva

MasculineSingularDualPlural
Nominativegandhayitavyaḥ gandhayitavyau gandhayitavyāḥ
Vocativegandhayitavya gandhayitavyau gandhayitavyāḥ
Accusativegandhayitavyam gandhayitavyau gandhayitavyān
Instrumentalgandhayitavyena gandhayitavyābhyām gandhayitavyaiḥ gandhayitavyebhiḥ
Dativegandhayitavyāya gandhayitavyābhyām gandhayitavyebhyaḥ
Ablativegandhayitavyāt gandhayitavyābhyām gandhayitavyebhyaḥ
Genitivegandhayitavyasya gandhayitavyayoḥ gandhayitavyānām
Locativegandhayitavye gandhayitavyayoḥ gandhayitavyeṣu

Compound gandhayitavya -

Adverb -gandhayitavyam -gandhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria