सुबन्तावली ?गन्धयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | गन्धयितव्यः | गन्धयितव्यौ | गन्धयितव्याः |
सम्बोधनम् | गन्धयितव्य | गन्धयितव्यौ | गन्धयितव्याः |
द्वितीया | गन्धयितव्यम् | गन्धयितव्यौ | गन्धयितव्यान् |
तृतीया | गन्धयितव्येन | गन्धयितव्याभ्याम् | गन्धयितव्यैः गन्धयितव्येभिः |
चतुर्थी | गन्धयितव्याय | गन्धयितव्याभ्याम् | गन्धयितव्येभ्यः |
पञ्चमी | गन्धयितव्यात् | गन्धयितव्याभ्याम् | गन्धयितव्येभ्यः |
षष्ठी | गन्धयितव्यस्य | गन्धयितव्ययोः | गन्धयितव्यानाम् |
सप्तमी | गन्धयितव्ये | गन्धयितव्ययोः | गन्धयितव्येषु |