Declension table of gandhavatī

Deva

FeminineSingularDualPlural
Nominativegandhavatī gandhavatyau gandhavatyaḥ
Vocativegandhavati gandhavatyau gandhavatyaḥ
Accusativegandhavatīm gandhavatyau gandhavatīḥ
Instrumentalgandhavatyā gandhavatībhyām gandhavatībhiḥ
Dativegandhavatyai gandhavatībhyām gandhavatībhyaḥ
Ablativegandhavatyāḥ gandhavatībhyām gandhavatībhyaḥ
Genitivegandhavatyāḥ gandhavatyoḥ gandhavatīnām
Locativegandhavatyām gandhavatyoḥ gandhavatīṣu

Compound gandhavati - gandhavatī -

Adverb -gandhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria