सुबन्तावली गन्धवती

Roma

स्त्रीएकद्विबहु
प्रथमागन्धवती गन्धवत्यौ गन्धवत्यः
सम्बोधनम्गन्धवति गन्धवत्यौ गन्धवत्यः
द्वितीयागन्धवतीम् गन्धवत्यौ गन्धवतीः
तृतीयागन्धवत्या गन्धवतीभ्याम् गन्धवतीभिः
चतुर्थीगन्धवत्यै गन्धवतीभ्याम् गन्धवतीभ्यः
पञ्चमीगन्धवत्याः गन्धवतीभ्याम् गन्धवतीभ्यः
षष्ठीगन्धवत्याः गन्धवत्योः गन्धवतीनाम्
सप्तमीगन्धवत्याम् गन्धवत्योः गन्धवतीषु

समास गन्धवति गन्धवती

अव्यय ॰गन्धवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria