सुबन्तावली ?गद्गद्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमागद्गद्यितव्यः गद्गद्यितव्यौ गद्गद्यितव्याः
सम्बोधनम्गद्गद्यितव्य गद्गद्यितव्यौ गद्गद्यितव्याः
द्वितीयागद्गद्यितव्यम् गद्गद्यितव्यौ गद्गद्यितव्यान्
तृतीयागद्गद्यितव्येन गद्गद्यितव्याभ्याम् गद्गद्यितव्यैः गद्गद्यितव्येभिः
चतुर्थीगद्गद्यितव्याय गद्गद्यितव्याभ्याम् गद्गद्यितव्येभ्यः
पञ्चमीगद्गद्यितव्यात् गद्गद्यितव्याभ्याम् गद्गद्यितव्येभ्यः
षष्ठीगद्गद्यितव्यस्य गद्गद्यितव्ययोः गद्गद्यितव्यानाम्
सप्तमीगद्गद्यितव्ये गद्गद्यितव्ययोः गद्गद्यितव्येषु

समास गद्गद्यितव्य

अव्यय ॰गद्गद्यितव्यम् ॰गद्गद्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria