सुबन्तावली ?गद्गद्यिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमागद्गद्यिष्यमाणा गद्गद्यिष्यमाणे गद्गद्यिष्यमाणाः
सम्बोधनम्गद्गद्यिष्यमाणे गद्गद्यिष्यमाणे गद्गद्यिष्यमाणाः
द्वितीयागद्गद्यिष्यमाणाम् गद्गद्यिष्यमाणे गद्गद्यिष्यमाणाः
तृतीयागद्गद्यिष्यमाणया गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणाभिः
चतुर्थीगद्गद्यिष्यमाणायै गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणाभ्यः
पञ्चमीगद्गद्यिष्यमाणायाः गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणाभ्यः
षष्ठीगद्गद्यिष्यमाणायाः गद्गद्यिष्यमाणयोः गद्गद्यिष्यमाणानाम्
सप्तमीगद्गद्यिष्यमाणायाम् गद्गद्यिष्यमाणयोः गद्गद्यिष्यमाणासु

अव्यय ॰गद्गद्यिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria