Declension table of ?gadayat

Deva

MasculineSingularDualPlural
Nominativegadayan gadayantau gadayantaḥ
Vocativegadayan gadayantau gadayantaḥ
Accusativegadayantam gadayantau gadayataḥ
Instrumentalgadayatā gadayadbhyām gadayadbhiḥ
Dativegadayate gadayadbhyām gadayadbhyaḥ
Ablativegadayataḥ gadayadbhyām gadayadbhyaḥ
Genitivegadayataḥ gadayatoḥ gadayatām
Locativegadayati gadayatoḥ gadayatsu

Compound gadayat -

Adverb -gadayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria