सुबन्तावली ?गदयत्

Roma

पुमान्एकद्विबहु
प्रथमागदयन् गदयन्तौ गदयन्तः
सम्बोधनम्गदयन् गदयन्तौ गदयन्तः
द्वितीयागदयन्तम् गदयन्तौ गदयतः
तृतीयागदयता गदयद्भ्याम् गदयद्भिः
चतुर्थीगदयते गदयद्भ्याम् गदयद्भ्यः
पञ्चमीगदयतः गदयद्भ्याम् गदयद्भ्यः
षष्ठीगदयतः गदयतोः गदयताम्
सप्तमीगदयति गदयतोः गदयत्सु

समास गदयत्

अव्यय ॰गदयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria