Declension table of ?gadat

Deva

MasculineSingularDualPlural
Nominativegadan gadantau gadantaḥ
Vocativegadan gadantau gadantaḥ
Accusativegadantam gadantau gadataḥ
Instrumentalgadatā gadadbhyām gadadbhiḥ
Dativegadate gadadbhyām gadadbhyaḥ
Ablativegadataḥ gadadbhyām gadadbhyaḥ
Genitivegadataḥ gadatoḥ gadatām
Locativegadati gadatoḥ gadatsu

Compound gadat -

Adverb -gadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria