सुबन्तावली ?गदत्

Roma

पुमान्एकद्विबहु
प्रथमागदन् गदन्तौ गदन्तः
सम्बोधनम्गदन् गदन्तौ गदन्तः
द्वितीयागदन्तम् गदन्तौ गदतः
तृतीयागदता गदद्भ्याम् गदद्भिः
चतुर्थीगदते गदद्भ्याम् गदद्भ्यः
पञ्चमीगदतः गदद्भ्याम् गदद्भ्यः
षष्ठीगदतः गदतोः गदताम्
सप्तमीगदति गदतोः गदत्सु

समास गदत्

अव्यय ॰गदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria