सुबन्तावली ?गच्छेष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागच्छेष्यन्ती गच्छेष्यन्त्यौ गच्छेष्यन्त्यः
सम्बोधनम्गच्छेष्यन्ति गच्छेष्यन्त्यौ गच्छेष्यन्त्यः
द्वितीयागच्छेष्यन्तीम् गच्छेष्यन्त्यौ गच्छेष्यन्तीः
तृतीयागच्छेष्यन्त्या गच्छेष्यन्तीभ्याम् गच्छेष्यन्तीभिः
चतुर्थीगच्छेष्यन्त्यै गच्छेष्यन्तीभ्याम् गच्छेष्यन्तीभ्यः
पञ्चमीगच्छेष्यन्त्याः गच्छेष्यन्तीभ्याम् गच्छेष्यन्तीभ्यः
षष्ठीगच्छेष्यन्त्याः गच्छेष्यन्त्योः गच्छेष्यन्तीनाम्
सप्तमीगच्छेष्यन्त्याम् गच्छेष्यन्त्योः गच्छेष्यन्तीषु

समास गच्छेष्यन्ति गच्छेष्यन्ती

अव्यय ॰गच्छेष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria