Declension table of gārdhrarājita

Deva

MasculineSingularDualPlural
Nominativegārdhrarājitaḥ gārdhrarājitau gārdhrarājitāḥ
Vocativegārdhrarājita gārdhrarājitau gārdhrarājitāḥ
Accusativegārdhrarājitam gārdhrarājitau gārdhrarājitān
Instrumentalgārdhrarājitena gārdhrarājitābhyām gārdhrarājitaiḥ
Dativegārdhrarājitāya gārdhrarājitābhyām gārdhrarājitebhyaḥ
Ablativegārdhrarājitāt gārdhrarājitābhyām gārdhrarājitebhyaḥ
Genitivegārdhrarājitasya gārdhrarājitayoḥ gārdhrarājitānām
Locativegārdhrarājite gārdhrarājitayoḥ gārdhrarājiteṣu

Compound gārdhrarājita -

Adverb -gārdhrarājitam -gārdhrarājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria