सुबन्तावली ?गार्ध्रराजित

Roma

पुमान्एकद्विबहु
प्रथमागार्ध्रराजितः गार्ध्रराजितौ गार्ध्रराजिताः
सम्बोधनम्गार्ध्रराजित गार्ध्रराजितौ गार्ध्रराजिताः
द्वितीयागार्ध्रराजितम् गार्ध्रराजितौ गार्ध्रराजितान्
तृतीयागार्ध्रराजितेन गार्ध्रराजिताभ्याम् गार्ध्रराजितैः गार्ध्रराजितेभिः
चतुर्थीगार्ध्रराजिताय गार्ध्रराजिताभ्याम् गार्ध्रराजितेभ्यः
पञ्चमीगार्ध्रराजितात् गार्ध्रराजिताभ्याम् गार्ध्रराजितेभ्यः
षष्ठीगार्ध्रराजितस्य गार्ध्रराजितयोः गार्ध्रराजितानाम्
सप्तमीगार्ध्रराजिते गार्ध्रराजितयोः गार्ध्रराजितेषु

समास गार्ध्रराजित

अव्यय ॰गार्ध्रराजितम् ॰गार्ध्रराजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria