सुबन्तावली ?गण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागण्डिष्यमाणः गण्डिष्यमाणौ गण्डिष्यमाणाः
सम्बोधनम्गण्डिष्यमाण गण्डिष्यमाणौ गण्डिष्यमाणाः
द्वितीयागण्डिष्यमाणम् गण्डिष्यमाणौ गण्डिष्यमाणान्
तृतीयागण्डिष्यमाणेन गण्डिष्यमाणाभ्याम् गण्डिष्यमाणैः गण्डिष्यमाणेभिः
चतुर्थीगण्डिष्यमाणाय गण्डिष्यमाणाभ्याम् गण्डिष्यमाणेभ्यः
पञ्चमीगण्डिष्यमाणात् गण्डिष्यमाणाभ्याम् गण्डिष्यमाणेभ्यः
षष्ठीगण्डिष्यमाणस्य गण्डिष्यमाणयोः गण्डिष्यमाणानाम्
सप्तमीगण्डिष्यमाणे गण्डिष्यमाणयोः गण्डिष्यमाणेषु

समास गण्डिष्यमाण

अव्यय ॰गण्डिष्यमाणम् ॰गण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria