Declension table of ?gañjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegañjiṣyamāṇaḥ gañjiṣyamāṇau gañjiṣyamāṇāḥ
Vocativegañjiṣyamāṇa gañjiṣyamāṇau gañjiṣyamāṇāḥ
Accusativegañjiṣyamāṇam gañjiṣyamāṇau gañjiṣyamāṇān
Instrumentalgañjiṣyamāṇena gañjiṣyamāṇābhyām gañjiṣyamāṇaiḥ gañjiṣyamāṇebhiḥ
Dativegañjiṣyamāṇāya gañjiṣyamāṇābhyām gañjiṣyamāṇebhyaḥ
Ablativegañjiṣyamāṇāt gañjiṣyamāṇābhyām gañjiṣyamāṇebhyaḥ
Genitivegañjiṣyamāṇasya gañjiṣyamāṇayoḥ gañjiṣyamāṇānām
Locativegañjiṣyamāṇe gañjiṣyamāṇayoḥ gañjiṣyamāṇeṣu

Compound gañjiṣyamāṇa -

Adverb -gañjiṣyamāṇam -gañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria