सुबन्तावली ?गञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागञ्जिष्यमाणः गञ्जिष्यमाणौ गञ्जिष्यमाणाः
सम्बोधनम्गञ्जिष्यमाण गञ्जिष्यमाणौ गञ्जिष्यमाणाः
द्वितीयागञ्जिष्यमाणम् गञ्जिष्यमाणौ गञ्जिष्यमाणान्
तृतीयागञ्जिष्यमाणेन गञ्जिष्यमाणाभ्याम् गञ्जिष्यमाणैः गञ्जिष्यमाणेभिः
चतुर्थीगञ्जिष्यमाणाय गञ्जिष्यमाणाभ्याम् गञ्जिष्यमाणेभ्यः
पञ्चमीगञ्जिष्यमाणात् गञ्जिष्यमाणाभ्याम् गञ्जिष्यमाणेभ्यः
षष्ठीगञ्जिष्यमाणस्य गञ्जिष्यमाणयोः गञ्जिष्यमाणानाम्
सप्तमीगञ्जिष्यमाणे गञ्जिष्यमाणयोः गञ्जिष्यमाणेषु

समास गञ्जिष्यमाण

अव्यय ॰गञ्जिष्यमाणम् ॰गञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria