सुबन्तावली ?एवञ्जातीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाएवञ्जातीयम् एवञ्जातीये एवञ्जातीयानि
सम्बोधनम्एवञ्जातीय एवञ्जातीये एवञ्जातीयानि
द्वितीयाएवञ्जातीयम् एवञ्जातीये एवञ्जातीयानि
तृतीयाएवञ्जातीयेन एवञ्जातीयाभ्याम् एवञ्जातीयैः
चतुर्थीएवञ्जातीयाय एवञ्जातीयाभ्याम् एवञ्जातीयेभ्यः
पञ्चमीएवञ्जातीयात् एवञ्जातीयाभ्याम् एवञ्जातीयेभ्यः
षष्ठीएवञ्जातीयस्य एवञ्जातीययोः एवञ्जातीयानाम्
सप्तमीएवञ्जातीये एवञ्जातीययोः एवञ्जातीयेषु

समास एवञ्जातीय

अव्यय ॰एवञ्जातीयम् ॰एवञ्जातीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria