Declension table of ?evañjātīya

Deva

NeuterSingularDualPlural
Nominativeevañjātīyam evañjātīye evañjātīyāni
Vocativeevañjātīya evañjātīye evañjātīyāni
Accusativeevañjātīyam evañjātīye evañjātīyāni
Instrumentalevañjātīyena evañjātīyābhyām evañjātīyaiḥ
Dativeevañjātīyāya evañjātīyābhyām evañjātīyebhyaḥ
Ablativeevañjātīyāt evañjātīyābhyām evañjātīyebhyaḥ
Genitiveevañjātīyasya evañjātīyayoḥ evañjātīyānām
Locativeevañjātīye evañjātīyayoḥ evañjātīyeṣu

Compound evañjātīya -

Adverb -evañjātīyam -evañjātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria