Declension table of ?etatpara

Deva

NeuterSingularDualPlural
Nominativeetatparam etatpare etatparāṇi
Vocativeetatpara etatpare etatparāṇi
Accusativeetatparam etatpare etatparāṇi
Instrumentaletatpareṇa etatparābhyām etatparaiḥ
Dativeetatparāya etatparābhyām etatparebhyaḥ
Ablativeetatparāt etatparābhyām etatparebhyaḥ
Genitiveetatparasya etatparayoḥ etatparāṇām
Locativeetatpare etatparayoḥ etatpareṣu

Compound etatpara -

Adverb -etatparam -etatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria