सुबन्तावली एतत्पर

Roma

नपुंसकम्एकद्विबहु
प्रथमाएतत्परम् एतत्परे एतत्पराणि
सम्बोधनम्एतत्पर एतत्परे एतत्पराणि
द्वितीयाएतत्परम् एतत्परे एतत्पराणि
तृतीयाएतत्परेण एतत्पराभ्याम् एतत्परैः
चतुर्थीएतत्पराय एतत्पराभ्याम् एतत्परेभ्यः
पञ्चमीएतत्परात् एतत्पराभ्याम् एतत्परेभ्यः
षष्ठीएतत्परस्य एतत्परयोः एतत्पराणाम्
सप्तमीएतत्परे एतत्परयोः एतत्परेषु

समास एतत्पर

अव्यय ॰एतत्परम् ॰एतत्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria