सुबन्तावली ?एकशील

Roma

पुमान्एकद्विबहु
प्रथमाएकशीलः एकशीलौ एकशीलाः
सम्बोधनम्एकशील एकशीलौ एकशीलाः
द्वितीयाएकशीलम् एकशीलौ एकशीलान्
तृतीयाएकशीलेन एकशीलाभ्याम् एकशीलैः एकशीलेभिः
चतुर्थीएकशीलाय एकशीलाभ्याम् एकशीलेभ्यः
पञ्चमीएकशीलात् एकशीलाभ्याम् एकशीलेभ्यः
षष्ठीएकशीलस्य एकशीलयोः एकशीलानाम्
सप्तमीएकशीले एकशीलयोः एकशीलेषु

समास एकशील

अव्यय ॰एकशीलम् ॰एकशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria