Declension table of ?ekaśīla

Deva

MasculineSingularDualPlural
Nominativeekaśīlaḥ ekaśīlau ekaśīlāḥ
Vocativeekaśīla ekaśīlau ekaśīlāḥ
Accusativeekaśīlam ekaśīlau ekaśīlān
Instrumentalekaśīlena ekaśīlābhyām ekaśīlaiḥ ekaśīlebhiḥ
Dativeekaśīlāya ekaśīlābhyām ekaśīlebhyaḥ
Ablativeekaśīlāt ekaśīlābhyām ekaśīlebhyaḥ
Genitiveekaśīlasya ekaśīlayoḥ ekaśīlānām
Locativeekaśīle ekaśīlayoḥ ekaśīleṣu

Compound ekaśīla -

Adverb -ekaśīlam -ekaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria