सुबन्तावली एकविंशतितम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकविंशतितमम् एकविंशतितमे एकविंशतितमानि
सम्बोधनम्एकविंशतितम एकविंशतितमे एकविंशतितमानि
द्वितीयाएकविंशतितमम् एकविंशतितमे एकविंशतितमानि
तृतीयाएकविंशतितमेन एकविंशतितमाभ्याम् एकविंशतितमैः
चतुर्थीएकविंशतितमाय एकविंशतितमाभ्याम् एकविंशतितमेभ्यः
पञ्चमीएकविंशतितमात् एकविंशतितमाभ्याम् एकविंशतितमेभ्यः
षष्ठीएकविंशतितमस्य एकविंशतितमयोः एकविंशतितमानाम्
सप्तमीएकविंशतितमे एकविंशतितमयोः एकविंशतितमेषु

समास एकविंशतितम

अव्यय ॰एकविंशतितमम् ॰एकविंशतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria