Declension table of ekaviṃśatitama

Deva

MasculineSingularDualPlural
Nominativeekaviṃśatitamaḥ ekaviṃśatitamau ekaviṃśatitamāḥ
Vocativeekaviṃśatitama ekaviṃśatitamau ekaviṃśatitamāḥ
Accusativeekaviṃśatitamam ekaviṃśatitamau ekaviṃśatitamān
Instrumentalekaviṃśatitamena ekaviṃśatitamābhyām ekaviṃśatitamaiḥ ekaviṃśatitamebhiḥ
Dativeekaviṃśatitamāya ekaviṃśatitamābhyām ekaviṃśatitamebhyaḥ
Ablativeekaviṃśatitamāt ekaviṃśatitamābhyām ekaviṃśatitamebhyaḥ
Genitiveekaviṃśatitamasya ekaviṃśatitamayoḥ ekaviṃśatitamānām
Locativeekaviṃśatitame ekaviṃśatitamayoḥ ekaviṃśatitameṣu

Compound ekaviṃśatitama -

Adverb -ekaviṃśatitamam -ekaviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria