सुबन्तावली एकविंशतितम

Roma

पुमान्एकद्विबहु
प्रथमाएकविंशतितमः एकविंशतितमौ एकविंशतितमाः
सम्बोधनम्एकविंशतितम एकविंशतितमौ एकविंशतितमाः
द्वितीयाएकविंशतितमम् एकविंशतितमौ एकविंशतितमान्
तृतीयाएकविंशतितमेन एकविंशतितमाभ्याम् एकविंशतितमैः एकविंशतितमेभिः
चतुर्थीएकविंशतितमाय एकविंशतितमाभ्याम् एकविंशतितमेभ्यः
पञ्चमीएकविंशतितमात् एकविंशतितमाभ्याम् एकविंशतितमेभ्यः
षष्ठीएकविंशतितमस्य एकविंशतितमयोः एकविंशतितमानाम्
सप्तमीएकविंशतितमे एकविंशतितमयोः एकविंशतितमेषु

समास एकविंशतितम

अव्यय ॰एकविंशतितमम् ॰एकविंशतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria