सुबन्तावली एकविंशति

Roma

स्त्रीएकद्विबहु
प्रथमाएकविंशतिः एकविंशती एकविंशतयः
सम्बोधनम्एकविंशते एकविंशती एकविंशतयः
द्वितीयाएकविंशतिम् एकविंशती एकविंशतीः
तृतीयाएकविंशत्या एकविंशतिभ्याम् एकविंशतिभिः
चतुर्थीएकविंशत्यै एकविंशतये एकविंशतिभ्याम् एकविंशतिभ्यः
पञ्चमीएकविंशत्याः एकविंशतेः एकविंशतिभ्याम् एकविंशतिभ्यः
षष्ठीएकविंशत्याः एकविंशतेः एकविंशत्योः एकविंशतीनाम्
सप्तमीएकविंशत्याम् एकविंशतौ एकविंशत्योः एकविंशतिषु

समास एकविंशति

अव्यय ॰एकविंशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria