सुबन्तावली एकविंश

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकविंशम् एकविंशे एकविंशानि
सम्बोधनम्एकविंश एकविंशे एकविंशानि
द्वितीयाएकविंशम् एकविंशे एकविंशानि
तृतीयाएकविंशेन एकविंशाभ्याम् एकविंशैः
चतुर्थीएकविंशाय एकविंशाभ्याम् एकविंशेभ्यः
पञ्चमीएकविंशात् एकविंशाभ्याम् एकविंशेभ्यः
षष्ठीएकविंशस्य एकविंशयोः एकविंशानाम्
सप्तमीएकविंशे एकविंशयोः एकविंशेषु

समास एकविंश

अव्यय ॰एकविंशम् ॰एकविंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria