सुबन्तावली ?एकतोदता

Roma

स्त्रीएकद्विबहु
प्रथमाएकतोदता एकतोदते एकतोदताः
सम्बोधनम्एकतोदते एकतोदते एकतोदताः
द्वितीयाएकतोदताम् एकतोदते एकतोदताः
तृतीयाएकतोदतया एकतोदताभ्याम् एकतोदताभिः
चतुर्थीएकतोदतायै एकतोदताभ्याम् एकतोदताभ्यः
पञ्चमीएकतोदतायाः एकतोदताभ्याम् एकतोदताभ्यः
षष्ठीएकतोदतायाः एकतोदतयोः एकतोदतानाम्
सप्तमीएकतोदतायाम् एकतोदतयोः एकतोदतासु

अव्यय ॰एकतोदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria