Declension table of ?ekatodatā

Deva

FeminineSingularDualPlural
Nominativeekatodatā ekatodate ekatodatāḥ
Vocativeekatodate ekatodate ekatodatāḥ
Accusativeekatodatām ekatodate ekatodatāḥ
Instrumentalekatodatayā ekatodatābhyām ekatodatābhiḥ
Dativeekatodatāyai ekatodatābhyām ekatodatābhyaḥ
Ablativeekatodatāyāḥ ekatodatābhyām ekatodatābhyaḥ
Genitiveekatodatāyāḥ ekatodatayoḥ ekatodatānām
Locativeekatodatāyām ekatodatayoḥ ekatodatāsu

Adverb -ekatodatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria