Declension table of ekatatpara

Deva

NeuterSingularDualPlural
Nominativeekatatparam ekatatpare ekatatparāṇi
Vocativeekatatpara ekatatpare ekatatparāṇi
Accusativeekatatparam ekatatpare ekatatparāṇi
Instrumentalekatatpareṇa ekatatparābhyām ekatatparaiḥ
Dativeekatatparāya ekatatparābhyām ekatatparebhyaḥ
Ablativeekatatparāt ekatatparābhyām ekatatparebhyaḥ
Genitiveekatatparasya ekatatparayoḥ ekatatparāṇām
Locativeekatatpare ekatatparayoḥ ekatatpareṣu

Compound ekatatpara -

Adverb -ekatatparam -ekatatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria