सुबन्तावली एकतत्पर

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकतत्परम् एकतत्परे एकतत्पराणि
सम्बोधनम्एकतत्पर एकतत्परे एकतत्पराणि
द्वितीयाएकतत्परम् एकतत्परे एकतत्पराणि
तृतीयाएकतत्परेण एकतत्पराभ्याम् एकतत्परैः
चतुर्थीएकतत्पराय एकतत्पराभ्याम् एकतत्परेभ्यः
पञ्चमीएकतत्परात् एकतत्पराभ्याम् एकतत्परेभ्यः
षष्ठीएकतत्परस्य एकतत्परयोः एकतत्पराणाम्
सप्तमीएकतत्परे एकतत्परयोः एकतत्परेषु

समास एकतत्पर

अव्यय ॰एकतत्परम् ॰एकतत्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria