सुबन्तावली एकसप्तत

Roma

पुमान्एकद्विबहु
प्रथमाएकसप्ततः एकसप्ततौ एकसप्तताः
सम्बोधनम्एकसप्तत एकसप्ततौ एकसप्तताः
द्वितीयाएकसप्ततम् एकसप्ततौ एकसप्ततान्
तृतीयाएकसप्ततेन एकसप्तताभ्याम् एकसप्ततैः एकसप्ततेभिः
चतुर्थीएकसप्तताय एकसप्तताभ्याम् एकसप्ततेभ्यः
पञ्चमीएकसप्ततात् एकसप्तताभ्याम् एकसप्ततेभ्यः
षष्ठीएकसप्ततस्य एकसप्ततयोः एकसप्ततानाम्
सप्तमीएकसप्तते एकसप्ततयोः एकसप्ततेषु

समास एकसप्तत

अव्यय ॰एकसप्ततम् ॰एकसप्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria