Declension table of ekapatnīvrata

Deva

MasculineSingularDualPlural
Nominativeekapatnīvrataḥ ekapatnīvratau ekapatnīvratāḥ
Vocativeekapatnīvrata ekapatnīvratau ekapatnīvratāḥ
Accusativeekapatnīvratam ekapatnīvratau ekapatnīvratān
Instrumentalekapatnīvratena ekapatnīvratābhyām ekapatnīvrataiḥ ekapatnīvratebhiḥ
Dativeekapatnīvratāya ekapatnīvratābhyām ekapatnīvratebhyaḥ
Ablativeekapatnīvratāt ekapatnīvratābhyām ekapatnīvratebhyaḥ
Genitiveekapatnīvratasya ekapatnīvratayoḥ ekapatnīvratānām
Locativeekapatnīvrate ekapatnīvratayoḥ ekapatnīvrateṣu

Compound ekapatnīvrata -

Adverb -ekapatnīvratam -ekapatnīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria