सुबन्तावली एकपत्नीव्रत

Roma

पुमान्एकद्विबहु
प्रथमाएकपत्नीव्रतः एकपत्नीव्रतौ एकपत्नीव्रताः
सम्बोधनम्एकपत्नीव्रत एकपत्नीव्रतौ एकपत्नीव्रताः
द्वितीयाएकपत्नीव्रतम् एकपत्नीव्रतौ एकपत्नीव्रतान्
तृतीयाएकपत्नीव्रतेन एकपत्नीव्रताभ्याम् एकपत्नीव्रतैः एकपत्नीव्रतेभिः
चतुर्थीएकपत्नीव्रताय एकपत्नीव्रताभ्याम् एकपत्नीव्रतेभ्यः
पञ्चमीएकपत्नीव्रतात् एकपत्नीव्रताभ्याम् एकपत्नीव्रतेभ्यः
षष्ठीएकपत्नीव्रतस्य एकपत्नीव्रतयोः एकपत्नीव्रतानाम्
सप्तमीएकपत्नीव्रते एकपत्नीव्रतयोः एकपत्नीव्रतेषु

समास एकपत्नीव्रत

अव्यय ॰एकपत्नीव्रतम् ॰एकपत्नीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria