Declension table of ?ekaparvataka

Deva

MasculineSingularDualPlural
Nominativeekaparvatakaḥ ekaparvatakau ekaparvatakāḥ
Vocativeekaparvataka ekaparvatakau ekaparvatakāḥ
Accusativeekaparvatakam ekaparvatakau ekaparvatakān
Instrumentalekaparvatakena ekaparvatakābhyām ekaparvatakaiḥ ekaparvatakebhiḥ
Dativeekaparvatakāya ekaparvatakābhyām ekaparvatakebhyaḥ
Ablativeekaparvatakāt ekaparvatakābhyām ekaparvatakebhyaḥ
Genitiveekaparvatakasya ekaparvatakayoḥ ekaparvatakānām
Locativeekaparvatake ekaparvatakayoḥ ekaparvatakeṣu

Compound ekaparvataka -

Adverb -ekaparvatakam -ekaparvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria