सुबन्तावली ?एकपर्वतक

Roma

पुमान्एकद्विबहु
प्रथमाएकपर्वतकः एकपर्वतकौ एकपर्वतकाः
सम्बोधनम्एकपर्वतक एकपर्वतकौ एकपर्वतकाः
द्वितीयाएकपर्वतकम् एकपर्वतकौ एकपर्वतकान्
तृतीयाएकपर्वतकेन एकपर्वतकाभ्याम् एकपर्वतकैः एकपर्वतकेभिः
चतुर्थीएकपर्वतकाय एकपर्वतकाभ्याम् एकपर्वतकेभ्यः
पञ्चमीएकपर्वतकात् एकपर्वतकाभ्याम् एकपर्वतकेभ्यः
षष्ठीएकपर्वतकस्य एकपर्वतकयोः एकपर्वतकानाम्
सप्तमीएकपर्वतके एकपर्वतकयोः एकपर्वतकेषु

समास एकपर्वतक

अव्यय ॰एकपर्वतकम् ॰एकपर्वतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria