सुबन्तावली एकनवतितम

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकनवतितमम् एकनवतितमे एकनवतितमानि
सम्बोधनम्एकनवतितम एकनवतितमे एकनवतितमानि
द्वितीयाएकनवतितमम् एकनवतितमे एकनवतितमानि
तृतीयाएकनवतितमेन एकनवतितमाभ्याम् एकनवतितमैः
चतुर्थीएकनवतितमाय एकनवतितमाभ्याम् एकनवतितमेभ्यः
पञ्चमीएकनवतितमात् एकनवतितमाभ्याम् एकनवतितमेभ्यः
षष्ठीएकनवतितमस्य एकनवतितमयोः एकनवतितमानाम्
सप्तमीएकनवतितमे एकनवतितमयोः एकनवतितमेषु

समास एकनवतितम

अव्यय ॰एकनवतितमम् ॰एकनवतितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria