सुबन्तावली एकनक्षत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकनक्षत्रम् एकनक्षत्रे एकनक्षत्राणि
सम्बोधनम्एकनक्षत्र एकनक्षत्रे एकनक्षत्राणि
द्वितीयाएकनक्षत्रम् एकनक्षत्रे एकनक्षत्राणि
तृतीयाएकनक्षत्रेण एकनक्षत्राभ्याम् एकनक्षत्रैः
चतुर्थीएकनक्षत्राय एकनक्षत्राभ्याम् एकनक्षत्रेभ्यः
पञ्चमीएकनक्षत्रात् एकनक्षत्राभ्याम् एकनक्षत्रेभ्यः
षष्ठीएकनक्षत्रस्य एकनक्षत्रयोः एकनक्षत्राणाम्
सप्तमीएकनक्षत्रे एकनक्षत्रयोः एकनक्षत्रेषु

समास एकनक्षत्र

अव्यय ॰एकनक्षत्रम् ॰एकनक्षत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria