Declension table of ekadanta

Deva

MasculineSingularDualPlural
Nominativeekadantaḥ ekadantau ekadantāḥ
Vocativeekadanta ekadantau ekadantāḥ
Accusativeekadantam ekadantau ekadantān
Instrumentalekadantena ekadantābhyām ekadantaiḥ ekadantebhiḥ
Dativeekadantāya ekadantābhyām ekadantebhyaḥ
Ablativeekadantāt ekadantābhyām ekadantebhyaḥ
Genitiveekadantasya ekadantayoḥ ekadantānām
Locativeekadante ekadantayoḥ ekadanteṣu

Compound ekadanta -

Adverb -ekadantam -ekadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria